Bhakti is the essence of Śrī Bhagavān’s svarūpa-śaktis[1] named hlādinī[2] and samvit.[3] This svarūpa-śakti exists within Śrī Bhagavān as three faculties, namely hlādinī, samvit and sandhinī,[4] but not within the jīva-śakti[5] or bahiraṅgā-māyā-śakti.[6] By God’s mercy, the hlādinī and samvit faculties of this svarūpa-śakti enter into the heart of the jīva, and when his sādhana … Continue reading Bhakti Infusion
Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ, verse 3
Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ, verse 2
Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ, verse 1
Reading the commentary of my beloved Gurudeva, Śrī Ananta dās Bābājī Mahārāja https://youtu.be/u-3Z0Fa6LaE
The importance of dīkshā
The most cherished object of Śrī Caitanya Mahāprabhu’s heart
śrī-caitanya-mano’bhīṣṭaṁ sthāpitaṁ yena bhūtale |so’yaṁ rūpaḥ kadā mahyaṁ dadāti svapadāntikam || 2 ||When will Śrī Rūpa Gosvāmipāda, who has established within this world the most cherished object of Śrī Caitanya Mahāprabhu’s heart, give me a place at his lotus feet?(Śrī-Śrī-Prema-Bhakti-Candrikā, verse 2) https://youtu.be/-Z44eF8ICqY
Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 3 (tika by Śrī Ananta dāsa Bābājī Mahārāja)
ब्रह्मेश्वरादि-सुदुरूह-पदारविन्द- श्रीमत्पराग-परमाद्भुत-वैभवायाः । सर्वार्थसार-रसवर्षि-कृपार्द्रदृष्टे- स्तस्या नमोऽस्तु वृषभानुभुवो महिम्ने ॥ ३ ॥ brahmeśvarādi-sudurūha-padāravinda- śrīmat-parāga-paramādbhuta-vaibhavāyāḥ | sarvārtha-sāra-rasa-varṣi-kṛpārdra-dṛṣṭes tasyā namo’stu vṛṣabhānubhuvo mahimne ||3|| “I bow to the glory of Vṛṣabhānu-Nandinī Śrī Rādhā, the dust of whose lotus feet is difficult for even Brahmā and Śiva to obtain. She possesses astonishing power, and from her compassionate glance, that most valuable of … Continue reading Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 3 (tika by Śrī Ananta dāsa Bābājī Mahārāja)
Śrī Śrī Prema-Bhakti-Candrikā 2
श्रीचैतन्य-मनोऽभीष्टं स्थापितं येन भूतले । सोऽयं रूपः कदा मह्यं ददाति स्वपदान्तिकम् ॥ २ ॥ When will Śrī Rūpa Gosvāmipāda, who has established within this world the most cherished object of Śrī Caitanya Mahāprabhu’s heart, give me a place at his lotus feet? Maṅgalācaraṇa: Sudhā-Kaṇikā-Vyākhyā: In the first śloka, Śrīla Ṭhākura Mahāśaya offered … Continue reading Śrī Śrī Prema-Bhakti-Candrikā 2
Śrī Śrī Prema-Bhakti-Candrikā 1, pt. 3
But as a result of their contemplation of oneness with Brahman, those whose hearts have been pierced by the desire for liberation forever lose the understanding that the true relationship between Śrī Kṛṣṇa and the jīva is eternally one of master and servant. The devotees of the Lord stay far away from these people, thus making it … Continue reading Śrī Śrī Prema-Bhakti-Candrikā 1, pt. 3
Śrī Śrī Prema-Bhakti-Candrikā 1, pt. 2
Praying for the unhindered completion of his book, Śrīla Ṭhākura Mahāśaya appropriately follows the Vaiṣṇava tradition of first honoring Śrī Gurudeva with an auspicious invocation. গ্রন্থের আরম্ভে করি মঙ্গলাচরণ । গুরু বৈষ্ণব ভগবান্ তিনের স্মরণ ॥ তিনের স্মরণে হয় বিঘ্ন-বিনাশন । অনায়াসে হয় নিজ বাঞ্ছিত-পূরণ ॥ সে মঙ্গলাচরণ হয় ত্রিবিধ-প্রকার । বস্তু-নির্দেশ আশীর্বাদ আর নমস্কার … Continue reading Śrī Śrī Prema-Bhakti-Candrikā 1, pt. 2