Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 2 (Tika von Śrī Ananta dāsa Bābājī Mahārāja)

यस्याः कदापि वसनाञ्चलखेलनोत्थ- धन्यातिधन्य-पवनेन कृतार्थमानी । योगीन्द्रदुर्गमगतिर्मधुसूदनोऽपि तस्या नमोऽस्तु वृषभानुभुवो दिशेऽपि ॥ २ ॥ yasyāḥ kadāpi vasanāñcala-khelanottha- dhanyātidhanya-pavanena kṛtārtha-mānī | yogīndra-durgama-gatir madhusūdano'pi tasyā namo'stu vṛṣabhānu-bhuvo diśe'pi || 2 ||             Ich verbeuge mich in Richtung Śrī Rādhā, der geliebten Tochter von Vṛṣabhānu.Selbst Madhusūdana Śrī Kṛṣṇa, der für die größten Yogīs schwer zu erreichen ist, glaubt … Continue reading Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 2 (Tika von Śrī Ananta dāsa Bābājī Mahārāja)

Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 1 (Tika von Śrī Anantadāsa Bābājī Mahārāja)

निन्दन्तं पुलकोत्करेण विकसन्नीपप्रसून-च्छविं प्रोर्ध्वीकृत्य भुजद्वयं हरि हरीत्युच्चैर्वदन्तं मुहुः । नृत्यन्तं द्रुतमश्रु-निर्झरचयैः सिञ्चन्तमुर्वीतलं गायन्तं निजपार्षदैः परिवृतं श्रीगौरचन्द्रं नुमः ॥ १ ॥ nindantaṁ pulakotkareṇa vikasan-nīpa-prasūna-cchaviṁ prordhvīkṛtya bhuja-dvayaṁ hari harīty uccair vadantaṁ muhuḥ | nṛtyantaṁ drutam aśru-nirjharacayaiḥ siñcantam urvītalaṁ gāyantaṁ nija-pārṣadaiḥ parivṛtaṁ śrī-gauracandraṁ numaḥ || 1 ||             Wir preisen Śrī Gauracandra, dessen schöner Körper mit Haaren geschmückt … Continue reading Śrī-Rādhā-Rasa-Sudhā-Nidhiḥ 1 (Tika von Śrī Anantadāsa Bābājī Mahārāja)