No taste for leadership – manjari bhava

tā vidyud udyuti jayi prapadaika rekhā vaidagdhya eva kila mūrtibhūtas tathāpi
yūtheśvarītvam api samyag arocayitvā dāsyāmṛtābdhim anusasnur ajasram asyāḥ

“Each line on these mañjarīs’ toes defeats the bright splendour of the lightning.
They are cleverness personified and although they are qualified to be yūtheśvarīs (gopī-group-leaders) they have no taste for this at all.
They are always immersed in the nectar-ocean of Śrī Rādhikā’s service.”
[Śrīla Viśvanātha Cakravartī, Kṛṣṇa Bhāvanāmṛta’, 3.2]

pādābjayos tava vinā vara dāsyam eva
nānyat kadāpi samaye kila devi yāce
sakhyāya te mama namo’stu namo’stu nityaṁ
dāsyāya te mama raso’stu raso’stu satyam

“O Goddess! I shall never pray to You for anything else but the excellent service of Your lotus feet! I offer my constant obeisances to the idea of becoming Your friend, but I really relish the idea of becoming Your maidservant!”

[Śrī -Śrī Vilāpa Kusumāñjali, verse 16, Śrīla Raghunātha Dāsa Gosvāmī]